वांछित मन्त्र चुनें

हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी । अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥

अंग्रेज़ी लिप्यंतरण

hastābhyāṁ daśaśākhābhyāṁ jihvā vācaḥ purogavī | anāmayitnubhyāṁ tvā tābhyāṁ tvopa spṛśāmasi ||

पद पाठ

हस्ता॑भ्याम् । दश॑ऽशाखाभ्याम् । जि॒ह्वा । वा॒चः । पु॒रः॒ऽग॒वी । अ॒ना॒म॒यि॒त्नुऽभ्या॑म् । त्वा॒ । ताभ्या॑म् । त्वा॒ । उप॑ । स्पृ॒शा॒म॒सि॒ ॥ १०.१३७.७

ऋग्वेद » मण्डल:10» सूक्त:137» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:25» मन्त्र:7 | मण्डल:10» अनुवाक:11» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दशशाखाभ्यां) दश अङ्गुलियोंवाले (हस्ताभ्याम्) दोनों हाथों से (अनामयित्नुभ्याम्) रोगनिवारक उन हाथों से (त्वा-उप स्पृशामसि) तुझे स्पर्श करते हैं तथा (जिह्वा) जिह्वा (वाचः पुरोगवी) वाणी की प्रेरणा करनेवाली आश्वासन देनेवाली है, रोग दूर हो जावेगा, यह आशा है ॥७॥
भावार्थभाषाः - रोगी को यथोचित वाणी से अच्छे होने का आश्वासन दे, साथ में दोनों पूरे अँगुलियों सहित हाथों को यथोचित स्पर्श करते जावें, ऐसे जैसे इनसे रोग दूर होता हुआ प्रतीत हो रोगी को लाभ पहुँचाता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दशशाखाभ्यां हस्ताभ्याम्) दशाङ्गुलिकाभ्यां हस्ताभ्याम् “शाखाः-अङ्गुलिनाम” [निघ० ३।५] (अनामयित्नुभ्यां ताभ्याम्) रोगनिवारकाभ्यां ताभ्यां (त्वा-उप स्पृशामसि) त्वामुपस्पृशामः तथा (जिह्वा वाचः पुरोगवी) जिह्वा वाचः पुरः प्रेरयित्री तथाऽऽश्वासनेनापि रोगो दूरीभविष्यतीत्याशासे ॥७॥